गान्धारीविलाप: दुर्योधनस्य कृष्णानुग्रहनिंदने

गान्धार्याः पुत्रो दुर्योधनो जगाम
मातरमग्रे विहितां नियोगया।
स्थितं च तत्रैव निरीक्ष्य पुत्रम्
प्रहृष्टश्रुतिर्वचनं जगाद ह।

“पुत्र शृणुष्व वचनं मम धीमतः
कृष्णस्य मद्वचनं पुनः प्रतिष्ठाम्।
नैकस्य ते भावः कुतो वा भविष्यति
शीलेन किं कर्मणा वा विष्णोः।”

शृण्वन्ति तस्याः सुतः सम्मुखात्स
मातुः प्रशंसां विदितां जगत्यै।
ततः प्रसन्नोऽभवदात्मवृत्तिं
मातरि यस्याः सकृदेव दर्शिता।

प्रतिग्रहाणं च जनन्या दत्तं
अदीनवत्तां धरणीतले तस्मिन्।
स तत्र भक्त्या विशदं नमन्त
मातरमेवानुजानमास शीघ्रम्।

तदा तु गान्धार्याः करुणां समीक्ष्य
स्वपुत्रं सन्तापयतीं जगाम।
आलिङ्ग्य भूमौ विनिपात्य चाग्रे
विलप्य सा तस्य प्रसादमेदे।

अथ तदा प्राप्य तमोविषण्णा
प्रशान्तकामाः समुपागता तस्मिन्।
मातरमेव पुत्रवत्सलां सञ्चोद्य
प्रसीद मे तद्यदि कृष्णवाक्यम्।

इत्युक्तवत्याः कृपया त्वया च
कृष्णस्य वाक्यं परिपूरयन्ती।
सा मातरिः पुत्रस्य सङ्गमं प्राप्य
प्रसन्नचेताः परिपूज्य सामन्तात्॥

स्वगृहं तत्रैव गत्वा संवत्सरं
विषाणैरात्मा विषमं च विवर्ज्य।
स वृक्षमूले निषसाद तत्रैव
निरन्तरं जप्त्वा मन्त्रमात्मनः॥

“गांधारिणि प्राप्तः क्व सुतो नरेन्द्र
समीपमातुर्यः कथं न विशन्ति।
या दृष्टिस्तद्वत्त्वमिदं मया दत्तं
तस्याः स्वयं दत्तवता नरेन्द्र॥”

इति समागत्य गृहं मातरं तां
पुनर्विस्मयादनवसर्पतोऽपि।
त्वमेव तातोऽसि दिने प्रभाते च
मत्तोऽपि तेऽस्तु पुनरुक्तमन्त्रम्॥

तथाऽपि साध्वीं परिपातयन्तीं
आलिङ्ग्य तस्मिंस्तत्र शोकसागरे।
उद्वीक्ष्य तं पुत्रमिदं वचोऽब्रवीत्
“किं त्वं न गच्छसि कुपुत्रकाले॥”

उक्तः पुनर्नो वयमेव सत्यं
त्वत्प्रियया वाचा सुखानुगेन।
यद्युक्तया सा विषयानुपेता
न मे विषादं तदप्यभिजातम्॥

एवं वदन्त्याः सुतस्य शोकिन्याः
विवर्णनेत्राः प्रतिपूज्य तस्या।
मातरमेव पुनरालिङ्ग्य तत्र
निष्क्रोशमुत्सृज्य शनैः प्रययौ॥

स्वगृहं तत्रैव गत्वा संवत्सरं
विषाणैरात्मा विषमं च विवर्ज्य।
स वृक्षमूले निषसाद तत्रैव
निरन्तरं जप्त्वा मन्त्रमात्मनः॥

“गांधारिणि प्राप्तः क्व सुतो नरेन्द्र
समीपमातुर्यः कथं न विशन्ति।
या दृष्टिस्तद्वत्त्वमिदं मया दत्तं
तस्याः स्वयं दत्तवता नरेन्द्र॥”

इति समागत्य गृहं मातरं तां
पुनर्विस्मयादनवसर्पतोऽपि।
त्वमेव तातोऽसि दिने प्रभाते च
मत्तोऽपि तेऽस्तु पुनरुक्तमन्त्रम्॥

तथाऽपि साध्वीं परिपातयन्तीं
आलिङ्ग्य तस्मिंस्तत्र शोकसागरे।
उद्वीक्ष्य तं पुत्रमिदं वचोऽब्रवीत्
“किं त्वं न गच्छसि कुपुत्रकाले॥”

उक्तः पुनर्नो वयमेव सत्यं
त्वत्प्रियया वाचा सुखानुगेन।
यद्युक्तया सा विषयानुपेता
न मे विषादं तदप्यभिजातम्॥

एवं वदन्त्याः सुतस्य शोकिन्याः
विवर्णनेत्राः प्रतिपूज्य तस्या।
मातरमेव पुनरालिङ्ग्य तत्र
निष्क्रोशमुत्सृज्य शनैः प्रययौ॥

– राजेश कुट्टन्

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

I’m Rajesh Kuttan

Welcome to my corner of the digital world! Here at Tuesdaymyths, I invite you to a journey through the realms of creativity, curiosity, and contemplation. Whether you’re seeking inspiration, insight, or simply a moment of respite from the hustle and bustle of everyday life, you’ll find something to spark your interest here. So, grab a cup of your favorite beverage, settle in, and let’s dive into Tuesdaymyths!

Let’s connect