विष्णु सहस्रनाम शतनाममाला

ॐ विश्वरूपाय नमः
विश्वं व्याप्तं चराचरं नित्यं विभुं सर्वगतं सुखाय |
रूपं धृत्वा ततो जगदात्मने श्रीमन्नारायणाय नमः || 1 ||

भूतभव्यभवत्प्रभवः प्रभुः त्रिकालज्ञः सर्वगः सर्वेश्वरः |
श्रीवत्सवक्षाः श्रीमतां वरः श्रीवासुदेवाय नमः || 2 ||

अग्रजः शर्वः करणं करणं वेदवेद्यो यज्ञः पवित्रमाङ्गं |
वेदाङ्गवेदविदेव वयोग्यो वेदात्मनाय नमः || 3 ||

लोकाध्यक्षः सूक्ष्मरूपः सूक्ष्मत्वातीतः सर्वगोऽधिकोऽधिगः |
आदित्यः सविता सूर्यो ब्रह्मा ब्रह्मकृत् ब्रह्मणोऽधिपः || 4 ||

आत्मानात्मनं सच्चिदात्मनं नित्यं गतिं नेति सर्वात्मकम् |
चिदग्निकुण्डसम्भूताय सूक्ष्माय सत्याय नमः || 5 ||

धातुः प्राधान्यः कारणं कारणं प्रधानं प्रभुः पुरुषोत्तमः |
क्षेत्रज्ञो ज्ञानिनां प्राणः प्राणदः प्राणवत्तमः || 6 ||

प्रणवोमनोमनोऽमृतांशुः शाश्वतश्चराचरात्मकः परः |
सत्यसंकल्पः सत्यविक्रमो नैकरूपः शतानन्दकृत् || 7 ||

शरणं शरण्यं शरणागतिः पारायणं पावनं पापनाशनम् |
जगतां पतये जगन्निवासाय विष्णवे ते नमः || 8 ||

यदुश्रेष्ठाय यदुनाथाय यदुतामपतये नमः |
यदुकुलोद्वहाय यदुवीराय यदुशान्ताय नमः || 9 ||

कैकेयीगर्भसम्भूताय दशरथाय नमो नमः |
सीतार्पिताखिलचित्तवासाय श्रीरामाय ते नमः || 10 ||

विष्णवे ते नमः

श्रीवत्सगदाशार्ङ्गशङ्खचक्रे
कौस्तुभो नमोऽन्तर्हिताय देवाय |
नारायणाय जगदाय विष्णवे
तुष्टाय तत्त्वविदुत्तमाय च नमः || 11 ||

तपत्रयाय शङ्खाय सूर्यकोटिप्रकाशिने
तेजोराशय नित्याय सर्वलोकाय ते नमः |
महाप्रलयनायकाय कल्याणगुणशालिने
महापुरुषाय विष्णवे वराय दीप्ताय ते नमः || 12 ||

सुरलोकाय लोकाध्यक्षाय लोकनाथाय
कलाय सर्वकलानामधिपाय ते नमः |
जगज्जननाय जगन्नाथाय जगद्योनये
जगत्पित्रे जगद्धात्रे जगदाधाराय ते नमः || 13 ||

आदित्याय तपत्रयाय शङ्खाय सुधाकराय
शाश्वताय प्रकाशाय वराङ्गाय ते नमः |
अजाय नित्याय शुद्धाय बुद्धाय मुक्तये
पुण्याय ब्रह्मणे नित्याय पुरुषाय ते नमः || 14 ||

अमराय महात्मने कान्ताय देवयोनये
पापनाशाय पुण्याय परमाय ते नमः |
सर्वगताय सर्वदाय सर्वात्मने सतांपते
परायणाय परात्पराय ते नमः || 15 ||

अच्युताय नित्याय अनन्ताय श्रीमते नमो नमः |
पुरुषोत्तमाय अनादिनिधनाय प्रभाविणे
उत्तारणाय तारणाय दिव्याय ते नमः || 16 ||

क्षीराब्धिशयनाय दुर्विषयाय दुरासदाय
सर्वाय सुरसूदनाय विद्महे |
वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् || 17 ||

अनन्तायानन्ताय सुधायाय गुणाकराय
गुणातिताय गुणगणाय गुणेशये नमः |
नानावर्णाय नानारूपाय नानायोनये
नानाकर्मफलप्रदाय नानामित्राय ते नमः || 18 ||

आनन्दाय सर्वलोकाय अनन्दाय विनायकाय
सर्वेश्वराय सर्वात्मने जगदेकपित्रे नमः |
अजयाय नित्ययुक्ताय सत्याय परमात्मने
पुरुषाय पुराणाय आदिदेवाय ते नमः || 19 ||

नरसिंहाय परब्रह्मने हरिणाक्षाय नमो नमः |
सर्वेश्वराय सर्वलोकाय सर्वकारणाय
सर्वदेवाय नमो नमः || 20 ||


सर्वरूपाय सर्वयोगिने सर्वभावाय सर्वभूषणाय
सर्वशक्तिमते सर्वान्तरात्मने सर्वज्ञाय सर्वज्ञानगणाय
सर्वव्यापिने सर्वेश्वराय सर्वकारणाय सर्वभूताय
सर्वदेवाय सर्वदैत्यक्षयाय सर्वलोकाय नमो नमः || 21 ||

नरायणाय वासुदेवाय हरये अनन्ताय नमो नमः |
प्रपन्नाय परिपालयाय मां पाहि मुक्तये
नमोऽनन्ताय नमोऽनन्ताय नमोऽनन्ताय नमो नमः || 22 ||

श्रीवत्सवक्षस्थलायाय नमो नमः
पीताम्बराय गरुडाय नमो नमः |
अजाय देवकीनन्दनाय नमो नमः
यशोदानन्दनाय नमो नमः || 23 ||

ब्रह्मण्याय नमो नमः
ब्रह्मकृते ब्रह्मज्ञानाय नमो नमः |
ब्रह्माव्याय ब्रह्मशिल्पिने नमो नमः
ब्रह्मरूपाय ब्रह्मनिष्ठाय नमो नमः || 24 ||

परात्पराय नमो नमः
परमात्मने परमानन्दाय नमो नमः |
परब्रह्मणे पराय नमो नमः
पराक्रमाय पराय नमो नमः || 25 ||

विभावरय नमो नमः
शब्दातिगाय शब्दगतये नमो नमः |
योगिने योगविदां नेत्रे नमो नमः
योगेश्वराय योगभृते नमो नमः || 26 ||

कालकालाय नमो नमः
कालातीताय कालकालाय नमो नमः |
कालात्मने कालरूपाय नमो नमः
कालात्मकाय कालशक्तये नमो नमः || 27 ||

कालाय नमो नमः
कालकालय कालसत्तमाय नमो नमः |
कालकालीनगतये नमो नमः
कालरूपाय कालपुरुषाय नमो नमः || 28 ||

उत्तारणाय नमो नमः
उत्तारणगतये नमो नमः |
उत्तारणायोत्तमाय नमो नमः
उत्तारणप्रियाय नमो नमः || 29 ||

अनन्तरूपाय नमो नमः अनन्तशीलाय अनन्तगुणाय नमो नमः |

अनन्तदेवाय नमो नमः अनन्तरूपाय अनन्तनामाय नमो नमः ||

– Rajesh Kuttan

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

I’m Rajesh Kuttan

Welcome to my corner of the digital world! Here at Tuesdaymyths, I invite you to a journey through the realms of creativity, curiosity, and contemplation. Whether you’re seeking inspiration, insight, or simply a moment of respite from the hustle and bustle of everyday life, you’ll find something to spark your interest here. So, grab a cup of your favorite beverage, settle in, and let’s dive into Tuesdaymyths!

Let’s connect