श्रीराम सर्वगतं: ध्यानम्

धर्माभिरामः सत्यसंधः प्रियदर्शनः सत्यवाक्।
मितभाषी मितक्रोधो मितदान्तो दयान्वितः॥

शूरः शूरतरो वीरः प्रियवादी प्रियदर्शनः।
रामः सीताविषादघ्नः सत्यसन्धस्तपोधनः॥

रघुवंशप्रतिष्ठाता राजवंशप्रतिष्ठितः।
वीरवंशप्रतिष्ठाता विश्वामित्रसमाश्रयः॥

वानरसेनाप्रतिष्ठाता दशरथपुत्रः प्रियः।
आदित्यकुलनंदनो दयानिधिः सुखावहः॥

पतिव्रतानुरागी च सीताशोकविनाशकः।
लक्ष्मणप्रियसख्यश्च वीरश्रीरामपूजितः॥

धनुर्वेदविदां श्रेष्ठः सर्वलोकपितामहः।
सीतामनोहरो योगी भक्तिभूमिप्रियङ्गनः॥

अन्तरात्मा परात्मा च जानकीवल्लभोऽखिलम्।
राघवो रघुपतिः सखा रामो राजीवलोचनः॥

श्रीरामो दयितो वीरो धर्मज्ञो धर्मसंस्थितः।
सर्वलोकप्रियो दीनार्तहिताय दयापरः॥

शूरसेनापतिः सिंहासनाधिपो जगत्पतिः।
परिपूरितपरिपालनपरायणो रघुवरः॥

धर्मप्रचारको राजानंदनो दशरथात्मजः।
श्रीरामः पापहर्ता च जगन्नाथोऽखिलेश्वरः॥

रघुकुलोत्तमो वाग्मी सर्वभूतचित्तहरः।
विपिनीविहारी चित्तविकासी रघुपुङ्गवः॥

अयोध्याधिपतिः श्रीमान्मित्रबाणधनुर्धरः।
परमेश्वरः सर्वज्ञो भक्तानुग्रहकारकः॥

वनवासकृतो धन्यो दण्डकारण्यभूषणः।
राज्यकाले यथा वीरो राजा स गुप्तिमान् भवेत्॥

जयश्रीरामः सर्वजगद्गुरुः सीतावल्लभः।
वन्दे रामं महाभागं सर्वलोकैकनायकम्॥

प्रभुं पुराणपुरुषं श्रीरामचन्द्रमधुप्रियम्।
योगिनां पतिं रामं च ध्यायामि सदयान्तकम्॥

भक्तानुग्रहकारी च सर्वदा रघुनायकः।
सर्वजीवकृपासिन्धुः सर्वभूतान्तरात्मकः॥

अयोध्याधिपतिः श्रीमान्मित्रवत्सलराघवः।
सीतापतिः सर्वभावान्तर्गतः परमात्मना॥

आदित्यहृदयद्वन्द्वं रघुनाथस्य कीर्तितम्।
श्रीरामं सततं ध्याये रामाय रघुनाथये॥

जगज्जीवनं सर्वेशं वायुपुत्रं विभीषणम्।
रामं नमामि भक्त्या च श्रीरामं भवयामि च॥

नीलांजनसमानाभं चारुपीताम्बरावृतम्।
आदित्यार्चितसङ्काशं रामं नमामि भक्तितः॥

कौसल्यानन्दनं श्रीदंताकान्ताय विभूषितम्।
चन्द्रकान्तं तपोमूर्तिं रामं ध्यायामि सदा॥

सीताकल्याणविग्रहं पापघ्नं वाग्मिभूषितम्।
आदित्यकोटिसदृशं रामं ध्यायामि चित्ते॥

रघुवीरं रघुनाथं रघुपतिं रघूत्तमम्।
रामं राजीवलोचनं रामं ध्यायामि शान्तये॥

श्रीरामचन्द्रमध्यस्थं सीतामनोहरं प्रियम्।
वन्दे रामं महाभागं सर्वलोकैकनायकम्॥

सर्वगुणोपेतं विष्णुं वायुपुत्रं महाबलम्।
श्रीरामं सीतापतिं च ध्यायामि सदयान्तकम्॥

वाक्पतिं वाक्पतिस्तुतं वागीशं वाग्मिभूषितम्।
रामं च रामपतिं च ध्यायामि परमेश्वरम्॥

अखिलभूतचैतन्यं सीतासन्निधिवर्धनम्।
रामं विश्वाधिपं चैव ध्यायामि रघुनायकम्॥

मङ्गलमूर्तिं मान्यं च धर्मपतिं प्रियं रघुः।
भक्तानुग्रहकारकं रामं ध्यायामि सदा॥

श्रीरामं पुरुषोत्तमं सीतावल्लभमव्ययम्।
राघवं रघुवरं च ध्यायामि परमेश्वरम्॥

आदित्यवर्णं तं चक्षुःस्त्वया जज्ञे तपःपरम्।
रामं नमामि सततं सदानन्दमयं परम्॥

प्रियान्वितं प्रियात्मानं प्रियायै प्रियवादिनम्।
सीतावल्लभमादित्यं रामं ध्यायामि सदा॥

सर्वजगन्निवासं च सर्वदेवनमस्कृतम्।
आदित्यपुत्रं रामं च ध्यायामि विभावसुः॥

सर्वलोकैकपालकं धर्मरक्षणकारकम्।
रामं रघुवरं चैव ध्यायामि दयानिधिम्॥

रामं रघुपतिं श्रीमान्सीताशोकविनाशकम्।
वन्दे रामं महाभागं सर्वलोकैकनायकम्॥

आदित्यजाननं देवं श्रीरामं परमेश्वरम्।
शान्तिकरं शुभाकरं रामं ध्यायामि सदा॥

पूर्वजाः पूर्वजात्मजं वन्दे राममनोहरम्।
सीतारामं सर्वगतं ध्यायामि परमात्मनः॥

भवभीतिहरं देवं सीतान्वेषणकारणम्।
रामं रघुवरं ध्यायामि निर्वाणाय कल्मषात्॥

रामं रामेश्वरं देवं सीतालक्ष्मणसंयुतम्।
ध्यायामि सर्वभूतेशं रघुवरं प्रियात्मनः॥

रामं रामाय रामभद्राय रामचन्द्राय मङ्गलम्।
रामय रामाय राजेन्द्राय रघुनाथाय धीमहि॥

रामं राजीवलोचनं सीतामनोहरं प्रभुम्।
रामं रामपतिं वन्दे राघवं रघुवल्लभम्॥

सीतासुगन्धवन्दितं चारुचन्द्रार्कनिभाननम्।
रामं साक्षात्परं ब्रह्म ध्यायामि परमात्मनम्॥

रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

रामचन्द्रं जगद्योनिं शरण्यं सर्वभूतयः।
सीतापतिं च देवं च ध्यायामि सदयान्तकम्॥

रामाय राजवत्सलाय सीतायाः पतये नमः।
रामाय रामभद्राय राजेन्द्राय नमो नमः॥

आपदां पहरं रामं शोकहारिणमाच्युतम्।
रामं श्रीरामं भजामि ध्यायामि सदयान्तकम्॥

नमामि रामं रघुनाथं पुरुषोत्तमं जगत्पतिम्।
सीतापतिं सर्वलोकानां भक्तिप्रियं परात्परम्॥

रामचन्द्रं रघुकुलोत्तमं सीतापतिं च भूषणम्।
ध्यायामि रामं सर्वलोकैकनाथं परमात्मनम्॥

रामं वायुपुत्रं विभीषणसखं पूर्णशब्दब्रह्मम्।
सीतापतिं सर्वलोकैकनाथं रामं ध्यायामि सदा॥

रामं जानकीवल्लभं सीतापतिं रघूत्तमम्।
सर्वलोकैकनाथं च ध्यायामि रघुनायकम्॥

रामं रामभद्रं रामचन्द्रं सीतान्वयवत्सलम्।
रघुनाथं रघुकुलोत्तमं ध्यायामि परमेश्वरम्॥

सर्वज्ञं सर्वशक्तिं च सर्वदेवादिवंशितम्।
रामं सर्वभूतपतिं च ध्यायामि परमात्मनम्॥

रामं रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

रामचन्द्रं जगद्योनिं शरण्यं सर्वभूतयः।
सीतापतिं च देवं च ध्यायामि सदयान्तकम्॥

रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

रामचन्द्रं जगद्योनिं शरण्यं सर्वभूतयः।
सीतापतिं च देवं च ध्यायामि सदयान्तकम्॥

सीतापतिं सर्वलोकानां साक्षात्परब्रह्मम्।
रामं ध्यायामि सततं भवबंधविमोकणम्॥

वालीशबलनिकटं वायुपुत्रं महाबलम्।
रामं राघवं ध्यायामि सदा रामं परात्परम्॥

अयोध्याधिपतिं राजानं सीतान्वेषणकारणम्।
रामं श्रीरामं ध्यायामि रामं सर्वगतं हरिम्॥

राघवं रघुकुलोत्तमं सीतापतिं जगत्पतिम्।
श्रीरामं सच्चिदानन्दं रामं ध्यायामि सदा॥

रामं रामेश्वरं रामं भवभीतिहरं शिवम्।
सीतापतिं सर्वलोकानां रामं ध्यायामि सदा॥

रामं रामेश्वरं देवं सीतापतिं विभूषितम्।
रघुनायकं रघुकुलोत्तमं रामं ध्यायामि सदा॥

सर्वदेवमयं विष्णुं सर्वशक्तिमयं प्रभुम्।
रामं सर्वगतं रामं ध्यायामि परमात्मनम्॥

सीतावल्लभमादित्यं सर्वभूतदयानिधिम्।
रामं सर्वलोकैकनाथं ध्यायामि परमेश्वरम्॥

रामं रामेश्वरं रामं धर्मपतिं प्रियं शुभम्।
रघुकुलोत्तमं राजानं रामं ध्यायामि सदा॥

रामं जानकीवल्लभं रामं राजेन्द्रमण्डितम्।
रामं ध्यायामि सर्वजगदेकपालकमीश्वरम्॥

सर्वव्यापिनं रामं च सर्वदेवादिनिष्ठितम्।
सीतापतिं सर्वलोकानां ध्यायामि परमात्मनम्॥

रामं रामेश्वरं रामं सीतापतिं सुरेश्वरम्।
सर्वजगन्निवासं च रामं ध्यायामि सदा॥

अयोध्यानाथं राजानं सीतापतिं सुरेश्वरम्।
रामं ध्यायामि सर्वजगदेकपालकमीश्वरम्॥

रामं साक्षात्परं ब्रह्म शान्तं सर्वगुणाकरम्।
सीतापतिं सर्वभूतानां रामं ध्यायामि सदा॥

रामं राजीवलोचनं चित्तब्रह्मानंदरूपिणम्।
सीतान्वयवत्सलं च रामं ध्यायामि सदा॥

सर्वाधारं सर्वलोकानां धर्मसेतुं सनातनम्।
सीतापतिं सर्वभूतानां रामं ध्यायामि सदा॥

रामं रामेश्वरं रामं सीतापतिं सुरेश्वरम्।
ध्यायामि रामं सदा भक्त्या सर्वलोकैकवन्दितम्॥

सीतापतिं सर्वजगद्धारणं सर्वभूतदयानिधिम्।
रामं ध्यायामि सततं भवबंधविमोकणम्॥

आदित्यवर्णं तं चक्षुस्त्वया जज्ञे तपोधनम्।
रामं ध्यायामि सततं सदायोगेश्वरं हरिम्॥

रामं श्रीरामं रघुपुङ्गवं सीतान्वयवन्दितम्।
रघुकुलोत्तमं रामं ध्यायामि परमात्मनम्॥

सर्वदेवमयं रामं सर्वशक्तिमयं प्रभुम्।
सीतापतिं सर्वलोकानां ध्यायामि परमेश्वरम्॥

रामं वायुपुत्रं शरण्यं सर्वभूतयः प्रियम्।
सीतान्वयवत्सलं च रामं ध्यायामि सदा॥

रामं रामेश्वरं रामं राजाधिराजं प्रभुम्।
सीतापतिं सर्वलोकानां रामं ध्यायामि सदा॥

आदित्यवर्णं तं चक्षुर्वायुपुत्रं श्रियापतिम्।
रामं ध्यायामि सततं रामं सर्वगतं हरिम्॥

रामं रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

रामचन्द्रं जगद्योनिं शरण्यं सर्वभूतयः।
सीतापतिं सर्वलोकानां ध्यायामि परमात्मनम्॥

– Rajesh Kuttan

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

I’m Rajesh Kuttan

Welcome to my corner of the digital world! Here at Tuesdaymyths, I invite you to a journey through the realms of creativity, curiosity, and contemplation. Whether you’re seeking inspiration, insight, or simply a moment of respite from the hustle and bustle of everyday life, you’ll find something to spark your interest here. So, grab a cup of your favorite beverage, settle in, and let’s dive into Tuesdaymyths!

Let’s connect