श्री लक्ष्मी स्तुतिः

नित्यं सुखप्रदे देवि श्रीमते भवभूषणे।

हरिप्रिये पद्मनिलये विष्णुवक्त्रे नमोऽस्तु ते॥

अमृताब्धिस्तनुं सुप्रीते रत्नाभरणभूषिते।

वराभयङ्करे भक्तानां मातर्नमोऽस्तु ते॥

स्वर्णच्छदो गजारूढे वरदे लक्ष्मि सर्वकामे।

लक्ष्मिणारायणायै नमोऽस्तु ते॥

अष्टलक्ष्मि स्तुतिं यः पठेत् नामावलीं च यः प्रभुः।

सर्वान् कामानवाप्नोति स लक्ष्मी स भवेत् सुखी॥

प्रातर्नमामि त्वां सुप्रातं मध्याह्नं च नमामि ते।

सायंकाले नमामि त्वां जगद्वन्द्ये जगदीश्वरि॥

देवदेवि जय जगदम्बे लक्ष्मी नारायणा नमोऽस्तु ते।

मातर्नः परिपालयस्व जगत्त्रयं विजयं कुरु॥

अभयं कुरु मे देवि सर्वभूतेषु सन्तति।

धनधान्यसमृद्धिं च देहि देहि ममाऽऽत्मने॥

मातर्नः सुखदे देवि सुप्रसन्ने जगत्प्रिये।

पूजां गृहाण सर्वेभ्यो लक्ष्मि नारायणा नमोऽस्तु ते॥

राजेश कुट्टन

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

I’m Rajesh Kuttan

Welcome to my corner of the digital world! Here at Tuesdaymyths, I invite you to a journey through the realms of creativity, curiosity, and contemplation. Whether you’re seeking inspiration, insight, or simply a moment of respite from the hustle and bustle of everyday life, you’ll find something to spark your interest here. So, grab a cup of your favorite beverage, settle in, and let’s dive into Tuesdaymyths!

Let’s connect